Śrī Tulasī Ārati

Letra

(verso de introducción y cierre) x3
vṛndāyai tulasī-devyai priyāyai keśavasya ca
kṛṣṇa-bhakti-prade devī satya vatyai namo namaḥ

(1)
namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī

(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori’ koro tāre vṛndāvana-vāsi

(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi

(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī

(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi

(6) x3
yāni kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade